En Honor al Día de Desaparición de Srila Bhugarva Goswami

Todas las Glorias a Śrī Guru & Śrī Gaurāṅga
Presentamos un Extracto del Śrī  Chaitanya-caritāmṛta de Śrīla Kṛṣṇadās Kavirāj Goswāmī, con los significados de Su Divina Gracia Śrīla A.C. Bhaktivedānta Swāmī Mahārāj Prabhupād, Fundador Āchārya para la Sociedad Internacional para la Conciencia de Kṛṣṇa ISKCON.

Extracto del Śrī Chaitanya-caritāmṛta Ādi-līlā y Madhya-līlā

paṇḍita-gosāñira śiṣya — bhūgarbha gosāñi
gaura-kathā vinā āra mukhe anya nāi [ Ādi-līlā 8,68]

Bhugarbha Gosāñi, discípulo de Paṇḍita Gosāñi, siempre estaba ocupado en temas referentes a Śrī Caitanya, ignorando todo lo demás.

tāṅra śiṣya — govinda pūjaka caitanya-dāsa
mukundānanda cakravartī, premī kṛṣṇadāsa [Ādi-līlā 8,69]

Entre sus discípulos estaba Caitanya dāsa, que era un sacerdote de la Deidad de Govinda, así como Mukundānanda Cakravartī y el gran devoto Kṛṣṇadāsa.

ācārya-gosāñira śiṣya — cakravartī śivānanda
niravadhi tāṅra citte caitanya-nityānanda [Ādi-līlā 8,70]

Entre los discípulos de Ananta Ācārya estaba Śivānanda Cakravartī, en cuyo corazón vivían constantemente Śrī Caitanya y Nityānanda.

āra yata vṛndāvane baise bhakta-gaṇa
śeṣa-līlā śunite sabāra haila mana [Ādi-līlā 8,71]

En Vṛndāvana había también otros muchos grandes devotos, y todos deseaban escuchar los pasatiempos finales de Śrī Caitanya.

more ājñā karilā sabe karuṇā kariyā
tāṅ-sabāra bole likhi nirlajja ha-iyā [Ādi-līlā 8,72]

Por su misericordia, todos estos devotos me ordenaron que escribiera sobre los pasatiempos finales de Śrī Caitanya Mahāprabhu únicamente porque ellos me lo ordenaron, aunque soy un desvergonzado, he intentado escribir este Caitanya-caritāmṛta.

bhūgarbha gosāñi, āra bhāgavata-dāsa
yei dui āsi’ kaila vṛndāvane vāsa [Ādi-līlā 12,82]

La undécima rama de Gadādhara Gosvāmī fue Bhūgarbha Gosāñi, y la duodécima fue Bhāgavata dāsa. Los dos fueron a Vṛndāvana y vivieron allí toda su vida.

Significado por Su Divina Gracia Śrīla A.C. Bhaktivedānta Swāmī Mahārāj Prabhupād

Bhūgarbha Gosāñi, conocido anteriormente como Prema-mañjarī fue un gran amigo de Lokanātha Gosvāmī, que construyó el templo de Gokulānanda, uno de los siete templos importantes de Vṛndāvana, a saber: los de Govinda, Gopīnātha, Madana-mohana, Rādhāramaṇa, Śyāmasundara, Rādhā-Dāmodara y Gokulānanda, todos ellos instituciones autorizadas de los vaiṣṇavas gauḍīyas.

cakravartī śivānanda sadā vrajavāsī
mahāśākhā-madhye teṅho sudṛḍha viśvāsī [Ādi-līlā 12,88]

Śivānanda Cakravartī, la rama trigésima tercera, que vivió siempre en Vṛndāvana con firme convicción, está considerado como una rama importante de Gadādhara Paṇḍita.

Significado por Su Divina Gracia Śrīla A.C. Bhaktivedānta Swāmī Mahārāj Prabhupād

El Gaura-gaṇoddeśa-dīpikā (183) dice que Śivānanda Cakravartī fue anteriormente Labaṅga-mañjarī. El Śākhā-nirṇaya, escrito por Yadunandana dāsa, da también el nombre de otras ramas de Gadādhara Paṇḍita, como sigue: (1) Mādhava Ācārya, (2) Gopāla dāsa, (3) Hṛdayānanda, (4) Vallabha Bhaṭṭa (la Vallabha-sampradāya, o Puṣṭimārga-sampradāya, es muy famosa), (5) Madhu Paṇḍita (este famoso devoto vivía cerca de Khaḍadaha, en la aldea llamada Sāṅibonā-grāma, a unos tres kilómetros al este de la estación de Khaḍadaha, y construyó el templo de Gopīnāthajī en Vṛndāvana), (6) Acyutānanda, (7) Candraśekhara, (8) Vakreśvara Paṇḍita, (9) Dāmodara, (10) Bhagavān Ācārya, (11) Ananta Ācāryavarya, (12) Kṛṣṇadāsa, (13) Paramānanda Bhaṭṭācārya, (14) Bhavānanda Gosvāmī, (15) Caitanya dāsa, (16) Lokanātha Bhaṭṭa (este devoto, que vivía en la aldea de Talakhaḍi, en el distrito de Yaśohara, y construyó el templo de Rādhā-vinoda, fue el maestro espiritual de Narottama dāsa Ṭhākura y gran amigo de Bhūgarbha Gosāñi, (17) Govinda Ācārya, (18) Akrūra Ṭhākura, (19) Saṅketa Ācārya, (20) Pratāpāditya, (21) Kamalākānta Ācārya, (22) Yadava Ācārya, y (23) Nārāyaṇa Paḍihārī (un habitante de Jagannātha Purī).

saṅge gopāla-bhaṭṭa, dāsa-raghunātha
raghunātha-bhaṭṭa-gosāñi, āra lokanātha [ Madhya-līlā 18.49]

Durante su estancia en Mathurā, Rūpa Gosvāmī estaba acompañado por Gopāla Bhaṭṭa Gosvāmī, Raghunātha dāsa Gosvāmī, Raghunātha Bhaṭṭa Gosvāmī y Lokanātha dāsa Gosvāmī.

bhūgarbha-gosāñi, āra śrī-jīva-gosāñi
śrī-yādava-ācārya, āra govinda gosāñi [ Madhya-līlā 18.50]

Bhūgarbha Gosvāmī, Śrī Jīva Gosvāmī, Śrī Yādava Ācārya y Govinda Gosvāmī acompañaban también a Śrīla Rūpa Gosvāmī.

śrī-uddhava-dāsa, āra mādhava — dui-jana
śrī-gopāla-dāsa, āra dāsa-nārāyaṇa [ Madhya-līlā 18.51]

Le acompañaban también Śrī Uddhava dāsa, Mādhava, Śrī Gopāla dāsa y Nārāyaṇa dāsa.

‘govinda’ bhakta, āra vāṇī-kṛṣṇadāsa
puṇḍarīkākṣa, īśāna, āra laghu-haridāsa [ Madhya-līlā 18.52]

Le acompañaban, además, el gran devoto Govinda, Vāṇī Kṛṣṇadāsa, Puṇḍarīkākṣa, Īśāna y Laghu Haridāsa.

Significado por Su Divina Gracia Śrīla A.C. Bhaktivedānta Swāmī Mahārāj Prabhupād

En el Bhakti-ratnākara (Sexta Ola) se da una lista con muchos de los devotos importantes que acompañaban a Śrīla Rūpa Gosvāmī.

gosvāmī gopāla-bhaṭṭa ati dayāmaya
bhūgarbha, śrī-lokanātha – guṇera ālaya

śrī-mādhava, śrī-paramānanda-bhaṭṭācārya
śrī-madhu-paṇḍita – yāṅra caritra āścarya

premī kṛṣṇadāsa kṛṣṇadāsa brahmacārī
yādava ācārya, nārāyaṇa kṛpāvān

śrī-puṇḍarīkākṣa-gosāñi, govinda, īśāna
śrī-govinda vāṇī-kṛṣṇadāsa aty-udāra

śrī-uddhava – madhye-madhye gauḍe gati yāṅra
dvija-haridāsa kṛṣṇadāsa kavirāja

śrī-gopāla-dāsa yāṅra alaukika kāya
śrī-gopāla, mādhavādi yateka vaiṣṇava

«Con Śrīla Rūpa Gosvāmī estaban los siguientes Vaiṣṇavas: el misericordioso Gopāla Bhaṭṭa Gosvāmī; Bhūgarbha Gosvāmī; Śrī Lokanātha dāsa Gosvāmī, un manantial de buenas cualidades; Śrī Mādhava; Śrī Paramānanda Bhaṭṭācārya; Śrī Madhu Paṇḍita, características son maravillosas; Premī Kṛṣṇadāsa; Kṛṣṇadāsa Brahmacārī; Yādava Ācārya; el misericordioso Nārāyaṇa; Śrī Puṇḍarīkākṣa Gosvāmī; Govinda; Īśāna; Śrī Govinda; el magnánimo Vāṇī Kṛṣṇadāsa; Śrī Uddhava, que en alguna ocasión visitó Bengala; Dvija Haridāsa; Kṛṣṇadāsa Kavirāja; Śrī Gopāla dāsa, cuyo cuerpo es completamente espiritual; Śrī Gopāla; Mādhava; y muchos otros.


Trascripción: Dina Dayal Dās

Rogamos por favor excusar cualquier error que se pueda presentar, en este humilde intento de satisfacer a los Vaishnavas & Śrī Guru. En caso de tener alguna observación por favor dirigirla al mail:

info@scsmathcolombia.com

En Honor al Día de Desaparición de Srila Bhugarva Goswami

Deja una respuesta

Tu dirección de correo electrónico no será publicada. Los campos obligatorios están marcados con *

Scroll hacia arriba